Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gm Sanskrit Meaning

ग्रामपरिमितम्

Definition

भारनिर्धारणार्थे उपयुज्यमाना परिमाणविशेषः।
संगीते वर्तमानः सप्तस्वराणां समूहः।
लघुवस्तिस्थानम्।
ग्रामवासिनः।

Example

तेन अष्टशतम् ग्रामपरिमितम् पिष्टं क्रीतम्।
प्रायः गानार्थे त्रयः सप्तकाः उपयुज्यन्ते।
भारतस्य अधिकाः जनाः ग्रामे वसन्ति।
श्रुते च कोलाहले ग्रामः समागतः।