Gm Sanskrit Meaning
ग्रामपरिमितम्
Definition
भारनिर्धारणार्थे उपयुज्यमाना परिमाणविशेषः।
संगीते वर्तमानः सप्तस्वराणां समूहः।
लघुवस्तिस्थानम्।
ग्रामवासिनः।
Example
तेन अष्टशतम् ग्रामपरिमितम् पिष्टं क्रीतम्।
प्रायः गानार्थे त्रयः सप्तकाः उपयुज्यन्ते।
भारतस्य अधिकाः जनाः ग्रामे वसन्ति।
श्रुते च कोलाहले ग्रामः समागतः।
Anatomical Structure in SanskritContour in SanskritExtensive in SanskritCuticle in SanskritComing in SanskritFlux in SanskritDivinity in SanskritV in SanskritRun in SanskritAnger in SanskritEastward in SanskritError in SanskritSkirmish in SanskritTamarind Tree in SanskritUnsystematically in SanskritBlockage in SanskritLayer in SanskritNecklace in SanskritSchool Of Thought in SanskritLand Of Lincoln in Sanskrit