Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Go Sanskrit Meaning

उपयुज्, उपविष्, चेष्ट्, प्रगम्, प्रचर्, प्रयत्, प्रसर्प्, प्रस्था, मृ, विनीयुज्, विष्, व्ययीकृ, व्यय्

Definition

वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
कृतवेतनत्वेन अथवा परिश्रम-मूल्यत्वेन धनप्रदानानुकूलः कार्यपूर्तिहेतुकः व्यापारः।
सुषिरवस्तुनः आवरणे छेदानुकूलः व्यापारः येन अन्तर्निहितानि वस्तूनि बहिः पतन्ति दृश्यन्ते वा।
हस्त

Example

रामस्य वनाय प्रस्थानम् दुःखकारकम्।
अद्य वाहनमूल्यत्वेन एव शतरूप्यकाणि अव्यययम् अहम्।
तस्य पोटलिका अपटयत् ततः सर्वाणि वस्तूनि अध्वनि प्रविकीर्णानि च।
आपणात् आगतेन तेन सुखासने स्वशरीरं पर्यप्रथत।
कूपे पङ्केन जलम् अरुणत्।
वेगेन गम्यमाना मम यन्त्रद्विचक्रिका