Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Go Around Sanskrit Meaning

अभिपरिहृ, परिक्रम्, प्रदक्षिणय, प्रदक्षिणीकृ

Definition

छलेन कस्य अपि वस्तुनः आहरणानुकूलव्यापारः।
हननानुकूलव्यापारः।
आकाशमार्गेण एकस्मात् स्थानात् अन्यस्थानसंयोगाय उत्पतनप्रेरणानुकूलव्यापारः।
वायुगतिम् अनु वियति खे वा वस्तुविशेषकर्मकः विधूननप्रेरणानुकूलः व्यापारः।
सत्वरं द्वैधीकरणानुकूलः व्यापारः।

Example

कोऽपि मम स्यूतम् अचोरयत्।
आतङ्कवादिभिः पञ्च जनाः अहन्यन्त।
बालकाः चिल्लाभासं वियति विसर्पयन्ति।
सैनिकः शत्रूणां शिरः सत्वरं अच्छिनत्।