Go Down Sanskrit Meaning
अस्तं इ, अस्तं गम्, अस्तं या, अस्तं व्रज्, अस्तशिखरम् प्राप्, अस्ताचलम् अवलंब् अस्तशिखरम् अवलंब्, अस्ताचलम् प्राप्, सागरे मस्ज्
Definition
जले अथवा कस्मिन् अपि द्रवपदार्थे संसीदनात्मकः व्यापारः।
सूर्यस्य चन्द्रस्य वा अस्तं प्रति गमनानुकूलः व्यापारः।
कस्मिंश्चित् विषये कार्ये वा लीनानुकूलः व्यापारः।
कस्यापि वस्तुनः कार्यस्य वा विनाशनानुकूलः व्यापारः।
Example
चक्रवातात् बृहन्नौका अमज्जत्।
सूर्यः पश्चिमदिशि अस्तं गच्छति।
मीरा कृष्णभक्तौ समाप्लवते।
तस्य व्यापारः अह्रासयत्।
Back in SanskritWorship in SanskritDiarrhoea in SanskritPharisaical in SanskritChristian in SanskritNonflowering in SanskritSweet Potato Vine in SanskritRhino in SanskritDrib in SanskritCombine in SanskritPyrexia in SanskritFloor in SanskritMotorway in SanskritEat in SanskritGive The Axe in SanskritOccurrent in SanskritVigil in SanskritWorm-eaten in SanskritImagine in SanskritBellow in Sanskrit