Goal Sanskrit Meaning
अन्तः, उद्देश्यः, दिष्टः, दिष्टम्, प्रयोजनम्, लक्ष्यः, लक्ष्यम्, वयुना, समवसरणम्, हेतुः
Definition
चिन्तनयोग्यम्।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
वेधस्थानं यत् शस्त्रेण प्रह्रीयते।
द्रष्टुं योग्यः।
यम् उद्दिश्य वार्ता भवति।
यद् उद्देश्यरूपेण स्थाप्यते।
तद् अन्तिमं स्थानं यस्य क्रमणेन धावनादिसु प्रतियोगितासु विजयं निर्धार्यते।
Example
एतद् चिन्तनीयं प्रकरणम्।
अर्जुनस्य बाणेन नित्यं लक्ष्यं वेधितम्।
सः विहारार्थे प्रेक्षणीयान् स्थलान् गच्छति।
किमर्थं माम् लक्ष्यं करोषि।
अस्मिन् संवत्सरे गोधूमस्य उत्पादनस्य लक्ष्यः दशलक्षं टनपरिमाणम् अस्ति।
धावनस्पर्धायां एकस्मिन् एव समये द्वौ धावकौ लक्ष्ये समुपस्थितौ।
Kettledrum in SanskritTrance in SanskritLuster in SanskritNarrator in SanskritDiscovery in SanskritBurst Out in SanskritCentury in SanskritEvade in SanskritTransverse Flute in SanskritKin Group in SanskritBud in SanskritAged in SanskritDaytime in SanskritRisque in SanskritOrchidaceous Plant in SanskritOff in SanskritCoral in SanskritGarden Egg in SanskritSmasher in SanskritSuccessfulness in Sanskrit