God Sanskrit Meaning
अर्चा, देवः, देवता, देवताप्रतिमा, देवप्रतिकृतिः, देवप्रतिमा, प्रतिमा, मूर्तिः, सगुणब्रह्म, सुरः
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
राष्ट्रस्य जातेः वा प्रधानशासकः।
सदाचरणात् जनेषु देवप्रख्यः पुरुषः।
Example
स्वामी भृत्यम् अभिक्रुध्यति।
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
मत्कृते महात्मा-गांधीः भगवान् एव अस्ति।
Beat Up in SanskritUnveil in SanskritHassle in SanskritShiva in SanskritDecide in SanskritSmack in SanskritKing Of Beasts in SanskritEdda in SanskritHemorrhage in SanskritDishonesty in SanskritDomestic in SanskritReasoned in SanskritAssist in SanskritPloughshare in SanskritSalientian in SanskritCowpie in SanskritChanged in SanskritSelf-denial in SanskritEbony in SanskritRaise in Sanskrit