Godfather Sanskrit Meaning
धर्मपिता
Definition
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
यः मुख्यः अस्ति।
यः कस्यापि दलस्य समुदायस्य वा प्रधानः अस्ति।
यः धर्मम् उपदिशति।
यः कस्यचित् जन्मतः एव पिता नस्ति परं यं कश्चन पितारूपेण मन्यते।
Example
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
मोहनः अस्य संगठनस्य प्रधानः अस्ति।
अटल बिहारी वाजपेयी महोदयः भारतीय जनता पार्टी इति दलस्य अधिनायकः अस्ति।
अस्मिन् धर्मसंमेलने नैके धर्माचार्याः पर्युपासते।
दिनानाथमहोदयः नैकेषाम् अनाथानां
One And Only in SanskritBuilding in SanskritBone in SanskritHirudinean in SanskritCoronation in SanskritMankind in SanskritCall For in SanskritFormulate in SanskritBeam in SanskritBag in SanskritCombination in SanskritRail in SanskritLoss in SanskritKama in SanskritMole in SanskritJuicy in SanskritDalbergia Sissoo in SanskritMain in SanskritQuintet in SanskritObsequious in Sanskrit