Godly Sanskrit Meaning
दैविक
Definition
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
अकस्माद् उद्भवम्।
देवतासम्बन्धि।
धर्मोक्तमार्गेण जीवमानः।
धर्मसम्बन्धी।
या घटना निश्चयेन भवति एव।
देवसम्बन्धी।
प्रारब्धेन प्राप्तम्।
Example
सोहनस्य आकस्मिकेन मृत्युना आघातितम् तस्य गृहम्।
हिम्दुधर्मग्रन्थेषु वर्णितं यद् दिव्यं शक्तिं प्राप्तुम् असुरैः नैकं वर्षं यावत् तपः तप्तम्।
धार्मिकः विपत्तौ अपि धर्मविरुद्धं किम् अपि न आचरति।
कस्यापि धार्मिका भावना न उपहासितव्या।
विधिं कः अपि परिहर्
Walkover in SanskritFicus Carica in SanskritAsvina in SanskritVacillate in SanskritBum in SanskritAcquainted With in SanskritAbsorption in SanskritTreble in SanskritBeyond in SanskritKilling in SanskritFlow in SanskritOxygen in SanskritPumpkin in SanskritCarnivorous in SanskritUnintelligent in SanskritWoodwork in SanskritMenstruation in SanskritMistreatment in SanskritWidth in SanskritSmiling in Sanskrit