Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Going Sanskrit Meaning

अत्ययः, अपक्रमः, अपक्रमणम्, अपगमः, अपयानम्, अपसरणम्, अपायः, अपासरणम्, उत्क्रमणम्, गमनम्, निर्गमः, प्रयाणम्, प्रस्थानम्, विगमः, वियोगः, विसर्गः, व्यपगमः, सम्प्रस्थानम्

Definition

सा धरा या जलरहिता अस्ति।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
शस्योत्पादनार्था भूमिः।
जन्मनः आरभ्य मृत्योः पर्यन्तस्य भिन्नानाम् अवस्थानां क्रमः।
हिन्दूधर्मानुसारेण जन्मनः चक्रम्।
तद् द्रव्यं यस्य उपयोगः

Example

पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
एषा कृषिः बहुशस्यदा अस्ति।
प्रत्येकस्य जीवस्य जीवनचक्रं भिन्नं भवत