Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gold Sanskrit Meaning

सुवर्ण, सुवर्णनिर्मित, सुवर्णमुद्रा, सुवर्णीय, स्वर्णमुद्रा, स्वर्णिम, स्वर्णिल, हिरण्मय, हेममय, हैम

Definition

सज्जनस्य भावः।
सुवर्णस्य मुद्रा।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
स्वाधिकारे वर्तमानं धनं सम्परिग्रहः च यस्य क्रयः वि क्रयः च कर्तुं शक्यते।
सुवर्णात् विनिर्मीतम्।
माध्याह्निकभोजनानन्तरं वामपार्श्वे ।
शयनावस्थाविशेष

Example

साधुता इति महान् गुणः।
हडप्पा इति प्राचीनकालीने नगरे स्वर्णमुद्राः प्राप्ताः।
शिवाय कितवः रोचते।
तेन कष्टार्जिता अत्याधिका सम्पत्तिः।
एषा गणेशस्य मूर्तिः सुवर्णनिर्मिता अस्ति।
शिशिरे सीकरस्य आधिक्यम्।
क्लान्तः सः शीघ्रमेव अशेत।
शीतकाले स्वर्णिमानि किरणानि आल्हादयन्ति।
भूनिम्बस्य मूलरूपं ने