Golden Sanskrit Meaning
सुवर्ण, सुवर्णनिर्मित, सुवर्णीय, स्वर्णिम, स्वर्णिल, हिरण्मय, हेममय, हैम
Definition
अत्यन्तम् श्रेयान्।
यस्य मूल्यम् अधिकम् अस्ति।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
यः विशेष्यत्वेन महत्त्वं भजते।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
सुवर्णात् विनिर्मीतम्।
स्वर्णस्य वर्णसदृशः।
पर्वतप्रदेशेषु प्राप्यमाणः औष
Example
आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
शिवाय कितवः रोचते।
एषा गणेशस्य मूर्तिः सुवर्णनिर्मिता अस्ति।
शिशिरे सीकरस्य आधिक्यम्।
शीतकाले स्वर्णिमानि किरणानि आल्हादयन्ति।
भूनिम्बस्य मूलरूपं नेपालदेशे प्राप्यते।
अद्य सुवर्णः केवलं संग्रहालयेषु द
Swash in SanskritProud in SanskritDestruction in SanskritPrajapati in SanskritDependant in SanskritResidential in SanskritCanvass in SanskritArt in SanskritImploringly in SanskritSpinal Column in SanskritInuit in SanskritNet Profit in SanskritCombine in SanskritArgumentation in SanskritBark in SanskritAttack in SanskritRebut in SanskritCommunization in SanskritExperient in SanskritLiberate in Sanskrit