Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Golden Sanskrit Meaning

सुवर्ण, सुवर्णनिर्मित, सुवर्णीय, स्वर्णिम, स्वर्णिल, हिरण्मय, हेममय, हैम

Definition

अत्यन्तम् श्रेयान्।
यस्य मूल्यम् अधिकम् अस्ति।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
यः विशेष्यत्वेन महत्त्वं भजते।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
सुवर्णात् विनिर्मीतम्।
स्वर्णस्य वर्णसदृशः।
पर्वतप्रदेशेषु प्राप्यमाणः औष

Example

आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
शिवाय कितवः रोचते।
एषा गणेशस्य मूर्तिः सुवर्णनिर्मिता अस्ति।
शिशिरे सीकरस्य आधिक्यम्।
शीतकाले स्वर्णिमानि किरणानि आल्हादयन्ति।
भूनिम्बस्य मूलरूपं नेपालदेशे प्राप्यते।
अद्य सुवर्णः केवलं संग्रहालयेषु द