Gong Sanskrit Meaning
घण्टा
Definition
गुणगौरवार्थं सम्माननम्।
तद् वस्तु द्रव्यं वा यद् प्रसन्नतापूर्वकं प्रेरणार्थे दीयते।
विद्यालयादिषु अध्ययनाध्यापनार्थे कृतः कालस्य विभागः यस्मिन् एकः एव विषयः पाठ्यते।
दिवसस्य चत्वारिंशत्तमो भागः।
धातुजं वर्तुलाकारं वाद्यं यस्मिन् आहते ध्वनिः उत्पद्यते।
Example
स्वतन्त्रतादिने नैकेषु विद्यालयेषु पुरस्काराणां वितरणं भवति।
राजा नर्तकीम् अपेक्षितं पारितोषिकं दत्तवान्।
गणितस्य अध्यापकस्य अनागमनात् द्वितीया तासिका रिक्ता अस्ति।
अद्य मुम्बईतः कन्याकुमारीं प्रति गम्यमाना अग्निरथलोहगमिनी चतसृभ्यः घटिकाभ्यः विलम्बेन धावति।
घण्टायाः नादं श्रुत्वा बालकाः कक्षां प्
Servant in SanskritFatalist in SanskritExtolment in SanskritPus in SanskritPredator in SanskritUnhinge in SanskritTrueness in SanskritYen in SanskritPersuasion in SanskritOffer in SanskritRottenness in SanskritVegetable Hummingbird in SanskritCarry in SanskritEasiness in SanskritCock in SanskritEsteem in SanskritFacile in SanskritIndian Hemp in SanskritSolace in SanskritTranquilizing in Sanskrit