Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Good Sanskrit Meaning

अदुष्ट, अभिमत, अभिवन्दनीय, अभिवन्द्य, अभीप्सित, अभीष्ट, अमोघ, अर्य, आर्य, उत्तम, उत्तमता, उत्तमत्वम्, कल्याण, कुलीनता, कुशल, क्रयवस्तु, गुणः, दयित, नमनीय, नम्य, निर्दोष, पणः, पणसः, पण्यम्, परिप्री, प्रणम्य, प्रशस्त, प्रशस्तता, प्रशस्तत्वम्, प्रशस्य, प्रिय, भद्र, मनःप्रणीत, मनःप्रिय, मनस्कान्त, वन्दनीय, वन्द्य, वर, शस्त, शस्य, शिष्ट, शुभ, श्रेष्ठ, सज्जनता, सत्तम, सत्त्ववृत्तिः, सद्भावः, सन्, सभ्यता, सात्

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
येन सह आप्तसम्बन्धः अस्ति।
पूजार्थे योग्यः।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः न अश्लीलः।
यः प्रेयासं श्रेयांसं च व्यवहारं करोत

Example

जगति बहवः साधवः जनाः सन्ति।
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
गौतमः बुद्धः पूजनीयः अस्ति।
तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
मित्रस्य परीक्षा आपत्तिकाले भवति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सः निरवद्यं साहि