Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gossamer Sanskrit Meaning

तन्तुजालः, लूतातन्तुः

Definition

यस्य शरीरं कृशम् अस्ति।
यस्य सङ्कोचः जातः।
ऊर्णुनाभस्य जालः।
यस्यां जलस्य अंशः अधिकः अस्ति।
पाटलचक्षुषि तारकस्य अग्रे उद्भूता झिल्लिका।
यस्य काया कृश्यति।
यस्य घनत्वम् अल्पम् अस्ति।

Example

कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
ऊर्णुनाभस्य तन्तुजाले गतः जीवः तस्य भक्ष्यं भवति।
महिष्याः अपेक्षया गोः दुग्धम् अपवत् अस्ति।
पाटलचक्षुषि नेत्रे पटलम् आगच्छति।
व्याधिना सः क्षीणः जातः।
एतद् अंशुकं स