Gouge Sanskrit Meaning
कुण्, कुन्
Definition
वर्तमानां मृदम् अवस्थाप्य भूमौ विवरनिर्माणानुकूलः व्यापारः।
कस्मिन् अपि कठोरे वस्तुनि निशितेन वस्तुना कृतः अङ्कनानुकूलव्यापारः।
अङ्गुल्या यष्ट्या वा क्लेशकारकस्पर्शनानुकूलः व्यापारः।
क्रीडायां सः क्रीडकः यः बन्धनं पालयति।
जनेभ्यः धनस्य अन्येषां वस्तूनां वा सङ्ग्रहणानुकूलः व्यापारः।
Example
कृषिवलः क्षेत्रे कूपम् खनति।
सः श्वेतशैलपट्टके स्वनाम अभ्यलिखत्।
रामः माम् अङ्गुल्या आपीडयति तथापि अहं किमपि न अवदत्।
बन्धनपालकेन झटिति गत्वा कन्दुकः गृहीतः।
Fisher in SanskritAdorn in SanskritBat in SanskritGrab in SanskritCheesy in SanskritBlack Art in SanskritVictuals in SanskritSneeze in SanskritAstonied in SanskritThief in SanskritExcitement in SanskritFemale in SanskritHit in SanskritJackfruit Tree in SanskritManhood in SanskritMan in SanskritWaterbird in SanskritAss in SanskritDuo in SanskritDiscourage in Sanskrit