Gourmand Sanskrit Meaning
अत्याहारी, आद्यूनः, उदरपिशाचः, उदरम्भरिः, कुक्षिम्भरिः, घस्मरः
Definition
यः अत्यधिकम् अत्ति।
यस्य स्वादिष्टस्य भोजनस्य लिप्सा वर्तते।
यः नित्यं क्षुधावान् अस्ति।
यः प्रमाणात् अधिकं खादति।
Example
भवत्सदृशः स्वादलोलुपः पुरुषः एव भोजनार्थे इदृशं समययापनं कर्तुं शक्नोति।
जसुरः पुरुषः नित्यं खादितुम् इच्छति।
रामानन्दः अत्याहारी अस्ति यतः सः एकस्मिन् एव समये अतिमात्रं भोजनं करोति।
Yarn in SanskritFuddle in SanskritPistil in SanskritPuking in SanskritGarner in SanskritFemale in SanskritSodding in SanskritSprightliness in SanskritTaboo in SanskritUnachievable in SanskritRetiring in SanskritRun-in in SanskritFag in SanskritPicnic in SanskritThinker in SanskritBread in SanskritGlobal in SanskritDevastation in Sanskrit24-hour Interval in SanskritCivilisation in Sanskrit