Gourmandizer Sanskrit Meaning
अत्याहारी, आद्यूनः, उदरपिशाचः, उदरम्भरिः, कुक्षिम्भरिः, घस्मरः
Definition
यः अत्यधिकम् अत्ति।
यः नित्यं क्षुधावान् अस्ति।
यः प्रमाणात् अधिकं खादति।
Example
जसुरः पुरुषः नित्यं खादितुम् इच्छति।
रामानन्दः अत्याहारी अस्ति यतः सः एकस्मिन् एव समये अतिमात्रं भोजनं करोति।
Delightful in SanskritDaughter-in-law in SanskritPeckerwood in SanskritArmageddon in SanskritGetable in SanskritChore in SanskritImpediment in SanskritQuarrelsome in SanskritDomicile in SanskritHunter in SanskritConsummate in SanskritHouse in SanskritEnquiry in SanskritExamination Paper in SanskritGoing Away in SanskritCommon in SanskritSimulation in SanskritCuff in SanskritInsularity in SanskritExuberate in Sanskrit