Governance Sanskrit Meaning
सुराज्यम्, सुशासनम्
Definition
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
सा शक्तिः यस्याः अधिकारात् बलात् वा सामर्थ्यं उपभुज्यते।
शासनस्य प्रणाली।
देशराज्यादीनां प्रबन्धनं क्रियमाणा संस्था।
कस्यचित् शासनकर्तुः शासनस्य समयः।
गतिप्रदानम्।
कार्यस्य सम्यक् प्रचलनार्थे कृतस्य प्रबन्धस्य क्रिया।
Example
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
इन्दिरा गान्धी महोदयया 1975 संवत्सरे स्वस्य शासनस्य काले आपतकालः घोषितः।
भारतस्य राज्यतन्त्रं प्रजातन्त्रम् अस्ति।
सर्वकारः नीतिम् अनुसृत्य आचरणं कुर्यात्।
राज्ञः हर्षवर्धनस्य शासनकाले
Witness Box in SanskritWhisper in SanskritFisher in SanskritInspire in SanskritSavor in SanskritPistil in SanskritDecoration in SanskritBounds in SanskritHg in SanskritInception in SanskritKama in SanskritComprehensiveness in SanskritLawsuit in SanskritVertebra in SanskritOrganisation in SanskritIntent in SanskritCover Up in SanskritLozenge in SanskritMusk in SanskritHonorable in Sanskrit