Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Grab Sanskrit Meaning

अपनी, अपहृ, अभितंस्, अभिलुप्, ग्लुच्, परिमुष्, प्रमुष्, मुषाय, मुष्, रुण्ट्, लुण्ट्, लुण्ठ्, लुष्, संग्रह्, समालभ्, सम्मुष्, संहृ, हृ

Definition

बलपूर्वकग्रहणम्।
आक्रमणार्थे वेगेन चलनानुकूलव्यापारः।
श्यानद्रव्येण वस्तुद्वयानां संयोगानुकूलः व्यापारः।
कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
कस्मिन्नपि कार्ये प्रसक्ते व्यवधानम्
कस्मिन् अपि विषये अग्रेसरस्य तुल्यत्वप्राप्त्यनुकूलः व्यापारः।
आक्रान्तविशिष्टानुकूलः व्यापारः।

सहसा ग्रहणस्य

Example

यांस्तत्र चारान् गृह्णीयात् ।
श्वानः मार्जारे अवापतत्।
कर्गजः काष्ठे आसजति।
सिंहेन एकेन एव आदानेन बर्करः आहतः।
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
पितामहः बालकस्य हस्तं गृण्हाति मार्गस्य पारं गच्छति च।
वर्षद्वयं यावत् अनुत्तीर्णं भ्रातरम् अनुजा अन्वहासीत्।
मां गम्भीरः सङ्क्रामकः