Grace Sanskrit Meaning
अतिभूष्, अनुकूलता, अभिभूष् मण्ड्, अलङ्कृ, अवतंस्, आतंस्, उपशुभ्, तंस्, भूष्, मङ्क्, मैत्री, रच्, रूष्, विभूष्, शुभ्, समलंकृ, सम्प्रीति, संशुभ्, स्वन्, हितेच्छा
Definition
चन्द्रप्रकाशस्य षोडशोऽशः।
परदुःखनिवारणप्रेरिका वृत्तिः।
ज्ञानेन सह कौशल्याभ्यासाभ्यां सम्पाद्यमाना क्रिया।
चित्रग्रन्थभवनादीनां निर्माणम्।
कलाकारेण विनिर्मितं चित्रग्रन्थादिरूपं वस्तु।
चतुष्षष्टिविद्यासु एका विद्या या अभ्यासेन संवर्ध्यते।
मरिचेः पत्नी
शिक्षणक्षेत्रस्य एका शा
Example
जगति जयिनस्ते ते भावा नवेन्दुकलादयः।
हे ईश्वर सर्वेषां दयां कुरु।
तस्य ललितकलायाः नैपुण्यं सर्वैः अभिमतम्।
गान्धी मैदान इति ख्याते स्थले कलाकृतीनाम् प्रदर्शनम् अस्ति।
अस्मिन् आपणके प्रतिवस्तु अवमोकः प्राप्यते।
सर्वेषु कला न विद्यते।
कश्यपः कलायाः पुत्रः
कलायाः प्रत्येकस्मिन् चरणे भगणः गुरुश्