Grade Sanskrit Meaning
अर्जितगुणः, अर्जिताङ्कः, कक्षा, प्राप्ताङ्कः, वर्गः
Definition
परीक्षायाम् अर्जिताः अङ्काः।
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
रसयुक्तं पद्यमयं वाक्यम्।
कज्जलस्य अङ्कनं यद् बालकानां दुष्टशक्तेः रक्षणार्थं क्रियते।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
पद्यस्य चतुर्थांशः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
प्रत्यक्षने
Example
हिन्दीविषये प्रतिशतं मम सप्तति अर्जितगुणाः।
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
मेघदूतम् इति पद्यकाव्यम् प्रसिद्धम्।
माता बालकस्य मुखोपरि अङ्कनं करोति।
बालकः मातायाः अङ्के खेलति।
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
अस्य दोहा इति काव्य प्रकारस्य प्रथमं चरणं स्पष
Bully in SanskritLucre in SanskritTimelessness in SanskritHigh Treason in SanskritSharp in SanskritShowery in SanskritA-one in SanskritFollow in SanskritTiredness in SanskritMelia Azadirachta in SanskritSpirits in SanskritSpring Chicken in SanskritDestruction in SanskritJuicy in SanskritRage in SanskritUndisputed in SanskritEating House in SanskritBosom in SanskritWhirl in SanskritValuator in Sanskrit