Graduate Sanskrit Meaning
पदव्युत्तर, स्नातकः, स्नातकोत्तर, स्नातिका
Definition
विश्वविद्यालयस्य निम्नतमम् उपाधिं प्राप्तुं या परीक्षा तस्यां यः उत्तीर्णः जातः।
पदव्यनन्तरपठनसम्बन्धी।
स्नातकोपध्यानन्तरं कृतं पठनम्।
कस्यापि विश्वविद्यालयस्य कनिष्ठा उपाधिः।
Example
धनाभावात् नैके स्नातकाः अध्ययनात् विरमन्ते।
पदव्युत्तरैः छात्रैः विद्यालये अवरोधः कृतः।
नीलिमा दर्शनशास्त्रे स्नातकोत्तरं पठति।
स्नातकस्य उपाधिं लब्ध्वा अहम् उद्योगं प्राप्तवान्।
Uprooter in SanskritBasil in SanskritFlute in SanskritInstantly in SanskritPortion in SanskritInitial Rhyme in SanskritAdministration in SanskritHazardous in SanskritScoundrel in SanskritNarrow in SanskritHg in SanskritBore in SanskritAsker in SanskritKitchen Range in SanskritSex Activity in SanskritDig in SanskritComestible in SanskritInvective in SanskritVajra in SanskritFloor in Sanskrit