Grain Sanskrit Meaning
कणः, कणिकः, कणीका
Definition
वृक्षादिनिष्पन्नं बीजं यद् अन्नरूपेण उपयुज्यते।
ईषत्पिष्टं गोधूमम्।
क्षुपविशेषः यस्मात् तण्डुलान् प्राप्स्यते।
प्रकाण्डरहितवृक्षस्य बीजानि।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।
ताडजातेः कश्चन वृक्षविशेषः ।
कश्चन वृक्षविशेषः ।
वृक्षविशेषः, पुष्पष्पवृक्षविशेषः आयुर्वेदे अस्य गुणाः शीतलत्वहृद्
Example
सः शस्यान् क्रीणाति।
माता किक्नसस्य मिष्टान्नं करोति।
कृष्याः धान्यं विराजते।
एतद् प्रकोष्ठं धान्येन पूरितम्।
सः प्रकृत्या एव लज्जाशीलः अस्ति।
छत्तीसगढ़राज्ये बीजानाम् आधिक्यं वर्तते ।
Decent in SanskritSwim in SanskritUnresolved in SanskritMarried Man in SanskritComplete in SanskritNarrative in SanskritPlastering in SanskritRoute in SanskritSpeedily in SanskritDetonation in SanskritGoodness in SanskritBarely in SanskritKrishna in SanskritMember in SanskritMoon in SanskritDifference in SanskritDiction in SanskritMetallurgical Engineer in SanskritEquus Caballus in SanskritPb in Sanskrit