Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gram Sanskrit Meaning

ग्रामपरिमितम्

Definition

भारनिर्धारणार्थे उपयुज्यमाना परिमाणविशेषः।
संगीते वर्तमानः सप्तस्वराणां समूहः।
लघुवस्तिस्थानम्।
धान्यविशेषः यस्य गुणाः मधुरत्व-रूक्षत्व-मेहवान्त्यस्रपित्तनाशित्वादयः।
चण्यते दीयते इति शस्यविशेषः
ग्रामवासिनः।

Example

तेन अष्टशतम् ग्रामपरिमितम् पिष्टं क्रीतम्।
प्रायः गानार्थे त्रयः सप्तकाः उपयुज्यन्ते।
भारतस्य अधिकाः जनाः ग्रामे वसन्ति।
चणकानां सूपः रूचिपूर्णः अस्ति।
चणकस्य गुणाः मधुरत्वम् ,रूक्षत्वम्
श्रुते च कोलाहले ग्रामः समागतः।