Grand Sanskrit Meaning
विशालतम, सहस्र
Definition
यः धनेन सम्पन्नः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
उत्तम-स्वभाव-युक्तः।
यः विशेष्यत्वेन महत्त्वं भजते।
ज्ञानेन कर्मणा वा यः महान्।
आकारमात्रादिना विस्तारः।
अग्रे जातः।
वयसा अधिकः।
यः दैर्घ्येन युक्तम्।
सर्वेषु विशालः।
यः सर्वेषु उत्तमः अस्ति।
यः प्रभाववान् अस्ति।
अधिकमात्रया।
अत्यधिकमात्रया।
प्रभावयुक्तः अधिकारयुक्तः वा।
आका
Example
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
श्यामः तक्रं पिबति।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
रामः लक्ष्मणस्य अग्रजः आसीत्।
रामः दशरथस्य ज्येष्ठः पुत्रः आसीत्।
एतद् पादांशुकं दीर्घम् अस्ति।
बीजिंगप्रान्तस्य विमानप
Inscribed in SanskritRenown in SanskritUsing in SanskritDistaste in SanskritHollow in SanskritAccomplished in SanskritCongenial in SanskritAir in SanskritHydrargyrum in SanskritCaprine Animal in SanskritCobweb in SanskritSkirt in SanskritName in SanskritToothsome in SanskritThrow Out in SanskritGautama Siddhartha in SanskritHuman in SanskritBumblebee in SanskritUnsuccessful in SanskritTrodden in Sanskrit