Grandeur Sanskrit Meaning
अभिजात्यम्, आर्यता, औदार्यम्, कुलीनता, महानुभावः, माहात्म्यम्
Definition
उत्तमस्य अवस्था भावो वा।
महात्मनो भावः।
प्रधानस्य अवस्था भावो वा।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
सुवर्णरुप्यकादयः।
महत्त्वपूर्णतायाः वर्धनस्य भावः।
Example
चरित्रस्य उत्तमता सर्वश्रेष्ठा।
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
देशस्य गरिमा देशवासीनां दायित्वम्।
Dish Out in SanskritScreen in SanskritFenugreek in SanskritFractiousness in SanskritSun in SanskritScrap in SanskritLot in SanskritUnschooled in SanskritNanny in SanskritPalma Christ in SanskritUnshakable in SanskritDialogue in SanskritPuppet in SanskritCloud in SanskritArrive At in SanskritFlux in SanskritUncomplete in SanskritCarrier Bag in SanskritDepress in SanskritDemented in Sanskrit