Grant Sanskrit Meaning
अनुज्ञा, अनुदानम्, अनुधा, अनुमन्, अनुमुद्, अभिगॄ, अभ्यनुज्ञा, पराजयम् अनुमन्, समनुज्ञा
Definition
कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
कस्यापि सामाजिके धार्मिकादेः कार्यार्थे दानरूपेण विभिन्नजनात् सङ्कलितं धनादिः।
स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्त्यनुकूलः व्यापारः।
स्वाधिकारनिवृत्तिपूर्वकं कस्मै अपि प्रदानानुकूलः व्यापारः।
ऋणादीनां शोधनानुकूलः व्यापारः।
कस्यचित् विशेषकार्यस्य क
Example
प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
तेन मन्दिरार्थे सङ्कलितेन अनुप्रदानेन स्वस्य गृहं विनिर्मितम्।
सः स्वस्य भूमिं मन्दिरं निर्मातुम् अदात्।
अध्यापकः तस्मै पारितोषिकम् अयच्छत्।
विद्युतः देयकम् अनन्तरं देयम् आदौ मम ऋणं शुध्यताम्।
जलप्लावनेन पीडिते प्रदेशे केन्द्रसर्वकारः एककोटीरूप्यकाणाम्
Construction in SanskritCurcuma Domestica in SanskritUnquestioned in SanskritVesture in SanskritStory in SanskritReading in SanskritElectronegative in SanskritDrubbing in SanskritModest in SanskritCorporate in SanskritCucurbita Pepo in SanskritWittingly in SanskritConsolation in SanskritOutright in SanskritLoving in SanskritGame Equipment in SanskritSack in SanskritReturn in SanskritIntumesce in SanskritApace in Sanskrit