Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Grape Sanskrit Meaning

अमृतफला, कापिशायनी, कृष्णा, गुच्छफला, गोस्तनी, चारुफला, तापसप्रिया, द्राक्षा, प्रियाला, मधुरसा, मृद्वी, मृद्वीका, रसा, रसाला, साब्दी, स्वादुरसा, स्वाद्वी, हरहूरा

Definition

लताविशेषः यस्य फलं मधुरं तथा च बहुरसम् अस्ति।
फलविशेषः-अस्य गुणाः अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।
शुष्का मृद्वीका।

Example

नाशिकनगरे द्राक्षाणां कृषिः दृश्यते।
द्राक्षात् मद्यं जायते।
माधविका पृथुमृद्वीकाम् अत्ति।