Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Grasp Sanskrit Meaning

अवगम्, अवधारय, अवबुध्, उपलभ्, ऊह्, ग्रह्, ज्ञा, परिग्रह्, बुध्, विद्, विभावय

Definition

बलपूर्वकग्रहणम्।
श्यानद्रव्येण वस्तुद्वयानां संयोगानुकूलः व्यापारः।
निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।
कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
कस्मिन्नपि कार्ये प्रसक्ते व्यवधानम्
कस्मिन् अपि विषये अग्रेसरस्य तुल्यत्वप्राप्त्यनुकूलः व्यापारः।
आक्रान्तविशिष्टानुकूलः व्यापारः।

कञ्चन विषयं ज्ञातुं सामर्थ्यम्।

Example

यांस्तत्र चारान् गृह्णीयात् ।
यदा तस्य बन्धनं शिथिलं जातं तदा मत्स्यः जले उदप्लवत्।
कर्गजः काष्ठे आसजति।
धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
पितामहः बालकस्य हस्तं गृण्हाति मार्गस्य पारं गच्छति च।
वर्षद्वयं यावत् अनुत्तीर्णं भ्रातरम् अनु