Grass Sanskrit Meaning
अर्जुनम्, खटम्, खेट्टम्, ताण्डवम्, तृणम्, त्रिणम्, हरितम्
Definition
यद् गवादिभिः भक्ष्यते।
ग्रहजनितपीडा।
भङ्गासदृशः क्षुपः यस्य कलिकायाः धूमः मत्तताप्राप्त्यर्थे सेवन्ते।
मत्ततायाः कृते सेव्यमानाः एकस्य क्षुपस्य पर्णकलिकादयः।
मुखपुरणान्नादि।
Example
गौः तृणं खादति।
सूर्यस्य ग्रहपीडनम् अमावस्यायाम् एव भवति। /""शशिदिवाकरयोर्ग्रहपीडनम्।
सः स्वस्य कृषिक्षेत्रे दीर्घपल्लवं वपति।
दीर्घपल्लवस्य सेवनं स्वास्थ्यार्थे हानिकारकम् अस्ति।
यावत् मया एकः कवलः गृहीतः तावत् सः आगतः।
Cachexia in SanskritFrail in SanskritIcy in SanskritStraight Off in SanskritPhantasmal in SanskritLarn in SanskritBlockage in SanskritLuster in SanskritSkin in SanskritSky in SanskritPast in SanskritIchor in SanskritTumescent in SanskritChange Of Life in SanskritFright in SanskritLechatelierite in SanskritAnger in SanskritBoundless in SanskritScorpion in SanskritRace in Sanskrit