Grateful Sanskrit Meaning
कृतकृत्य, कृतार्थ
Definition
उपकाराभिवादकः।
कस्यापि कृपया उपकारेण वा अनुगृहीतः।
यः स्वस्य कार्यस्य सिध्यर्थेन प्रसन्नः सन्तुष्टः च अभवत्।
Example
कारागृहात् अहं त्रातः अतः अहं भवतां कृतज्ञः।
भवता एतद् कार्यं दत्वा अहं कृतार्थः कृतः।
ईश्वरस्य कृपया मम जीवनं कृतार्थम् अभवत्।
Rhinoceros in SanskritKangaroo in SanskritFlooring in SanskritFarseeing in SanskritFan in SanskritFree Will in SanskritHouse in SanskritDejected in SanskritOr in SanskritCultivation in SanskritProgressive in SanskritGame in SanskritSecond Person in SanskritArcher in SanskritAlinement in SanskritValidity in SanskritAllay in SanskritDecorated in SanskritGestation in SanskritDemented in Sanskrit