Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gratification Sanskrit Meaning

उपशमः, तोषः, धृतिः, निवृत्तिः, परितुष्टिः, परितोषः, शांतिः, संतोषः, सन्तुष्टिः, सन्तोषः संतुष्टिः, संशमः, स्वास्थ्यम्

Definition

प्रसन्नस्य भावः।
आकाङ्क्षानिवृत्तिः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
रुच्या कृतया कृतिना प्राप्तं सुखम्।
कस्यापि विषयस्य सन्तोषस्य भावः।
आनन्दस्य मूलम्।
गौतमबुद्धस्य शिष्यः।

Example

ज्ञानार्जनेन तुष्टिः जाता ।
सः आनन्देन जीवनं यापयति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
मम कार्येण भवते तुष्टिः जाता वा न वा।
आनन्दमण्डलस्य मुख्यालयः आनन्दे वर्तते।
अमूलदुग्धशाला आनन्दे अस्ति।
आनन्दः गौतमबुद्धस्य प्रियः आसीत्।