Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Grating Sanskrit Meaning

कर्णकटु

Definition

छिद्रयुक्तं वस्तु।
चूर्णादिसम्मार्जनयन्त्रम्।
यः कलहं करोति।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
वाय्वर्थे प्रकाशार्थे च भित्त्यां विनिर्मितः जालयुक्तः छेदः।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यस्य व्यवहारः कठोरः अस्ति।
यस्य पृष्ठभागः समतलः नास्ति।
यः श्रवणे कटुः अस्ति।

Example

चुल्लिकायाः जालकं भग्नम्।
सः चालन्या गोधूमचूर्णं सम्मार्जयति।
कलहकारिणः दूरमेव वरम्।
कंसः क्रूरः आसीत्।
गृहे वाय्वाधिक्यार्थे तेन प्रतिकक्षे वातायनं विनिर्मितम्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्ति ।
तक्षकः विषमं पृष्ठभागं घर्षित्वा समतलीकरोति।
सीता