Gratis Sanskrit Meaning
निःशुल्क
Definition
काव्यप्रकारः, यस्मिन् पादन्ते वर्णसाम्यं न दृश्यते।
यस्य कृते शुल्कं नास्ति।
यः न बद्धः।
यः मर्यादायाः पालनं करोति।
कस्मात् अपि बन्धनात् रहितः।
जीवन् एव मायाबन्धरहितः।
यस्मात् रोगादयः दूरीकृताः।
नियन्त्रेण रहितः ।
Example
एतद् मुक्तकाव्यम् वर्तते।
अस्मिन् रुग्णालये सर्वा सेवा निःशुल्का उपलब्धा अस्ति।
उन्मुक्ताः खगाः गगने विहरन्ति।
मर्यादारहिताय पुरुषाय लज्जा कुतः।
कारागृहात् मुक्तः बन्दिः कुटुम्बेन मिलित्वा अतीव आनन्दितः।
जीवन्मुक्तः पुरुषः कद
Three-fold in SanskritAttain in SanskritSpirits in SanskritDegeneracy in SanskritMake in SanskritClove in SanskritSocialist Economy in SanskritLulu in SanskritSprinkling in SanskritLuscious in SanskritCollar in SanskritDateless in SanskritWorry in SanskritMonocracy in SanskritDrouth in SanskritCut in SanskritShadowy in SanskritUndrinkable in SanskritDebate in SanskritAsshole in Sanskrit