Gratitude Sanskrit Meaning
कार्तज्ञम्, कृतज्ञता
Definition
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
कृतज्ञस्य अवस्था भावो वा।
कमपि आश्रित्य व्यर्थमेव जीवनयापनम्।
चतुर्भिः चरणैः युक्तः वर्णवृत्तविशेषः।
Example
अस्य कार्यस्य अनुयोगाधीनता कस्य।
सङ्कटकाले येन उपकाराः कृताः तं प्रति रामेण कृतज्ञता प्रकटिता।
कर्महीनः पुरुषः पृथिव्यां भारः एव।
आभारस्य प्रत्येकस्मिन् चरणे अष्ट तगणाः भवन्ति।
Satyagraha in SanskritLink Up in SanskritAppraise in SanskritPharmacist in SanskritGestation in SanskritHappening in SanskritArabian Peninsula in SanskritLooting in SanskritDecline in SanskritForce in SanskritChivy in SanskritForest in SanskritBurnished in SanskritAstonied in SanskritAg in SanskritScrew in SanskritHoller in SanskritSubject Area in SanskritHydrargyrum in SanskritPoorly in Sanskrit