Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Grave Sanskrit Meaning

दुराधर्ष, दुरासद, दुर्धर्ष, सूना

Definition

यस्य अङ्गं कोमलम्।
यः चञ्चलः नास्ति।
यत् सुकरं नास्ति।
बोध्दुं कठिनम्।
यः विशेष्यत्वेन महत्त्वं भजते।
यवनादीनां प्रेतं भूमौ निधाय तस्य उपरि विनिर्मिता वेदिका।
तत् स्थानं यत्र यवनादीनां प्रेतं भूमौ स्थापयति।
यस्य अङ्गं मृदु अस्ति।
शोचितुम् अर्हः।
यः दृढं ना

Example

मार्गे एका कोमलाङ्गी युवतिः गच्छति।
सः प्रकृत्या गम्भीरः अस्ति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।