Gravel Sanskrit Meaning
कर्णकटु
Definition
यः कलहं करोति।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यस्य व्यवहारः कठोरः अस्ति।
यस्य पृष्ठभागः समतलः नास्ति।
यः श्रवणे कटुः अस्ति।
अश्मखण्डाः कठोरपदार्थस्य खण्डाः वा।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यः मृदुः नास्ति।
अधिकमात्रया।
अ
Example
कलहकारिणः दूरमेव वरम्।
कंसः क्रूरः आसीत्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्ति ।
तक्षकः विषमं पृष्ठभागं घर्षित्वा समतलीकरोति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
अधुना धान्येषु वालुकाः संमील्य जनाः धान
Mule in SanskritDisorganized in SanskritChop-chop in SanskritMischievous in SanskritRearwards in SanskritWoody in SanskritSuit in SanskritRevelation in SanskritDisperse in SanskritMiddle-aged in SanskritConceptualisation in SanskritProfit in SanskritSedition in SanskritRebel in SanskritUnexpected in SanskritAvailable in SanskritDateless in SanskritNeem Tree in SanskritResurgence in SanskritRecipient in Sanskrit