Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gravel Sanskrit Meaning

कर्णकटु

Definition

यः कलहं करोति।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यस्य व्यवहारः कठोरः अस्ति।
यस्य पृष्ठभागः समतलः नास्ति।
यः श्रवणे कटुः अस्ति।
अश्मखण्डाः कठोरपदार्थस्य खण्डाः वा।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यः मृदुः नास्ति।

अधिकमात्रया।

Example

कलहकारिणः दूरमेव वरम्।
कंसः क्रूरः आसीत्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्ति ।
तक्षकः विषमं पृष्ठभागं घर्षित्वा समतलीकरोति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
अधुना धान्येषु वालुकाः संमील्य जनाः धान