Great Sanskrit Meaning
आसन्नप्रसवा, महिमावती, महिमावत्, महिमावान्, युगपुरुषः
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
उत्तम-स्वभाव-युक्तः।
सा स्त्री यस्याः प्रसवकालः समीपः आगतः।
यः आकर्षकरीत्या सज्जीभवति।
यः विशेष्यत्वेन महत्त्वं भजते।
उत्साहयुक्तः।
यः किमपि कार्यं धैर्येण करोति।
आवेशेन युक्तः।
यः सरलः नास्ति।
अग्रे जातः।
वयसा अधिकः।
यः दैर्घ्येन युक्तम्।
महिमा अस्य अस्ति इति
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
आसन्नप्रसवा स्त्री बहून् क्लेशान् अनुभवति।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
रुग्णालये परिचारिकाः आसन्नप्रसवां सेवन्ते।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
उत्साही
Kill in SanskritFun in SanskritAutobus in SanskritGain in SanskritLentil in SanskritLong in SanskritEquipment in SanskritHostel in SanskritSolid in SanskritPerson in SanskritSavour in SanskritTalk Over in SanskritTimeless Existence in SanskritIndigent in SanskritEnticement in SanskritAdorned in SanskritCome in SanskritTwenty-nine in SanskritSitting in SanskritHumidness in Sanskrit