Green Sanskrit Meaning
अपक्व, अपरिणत, अपरिपक्व, अपरिपूत, आम, एसिद्ध, कषण, तालकाभः, तालकाभम्, तालकाभा, पलाशः, पलाशम्, पलाशी, पालाशः, पालाशम्, पालाशी, पीतनील, भरितः, भरितम्, भरिता, शलाटु, श्यामः, श्यामम्, श्यामवर्णः, श्यामवर्णम्, श्यामवर्णा, श्यामा, हरिः, हरितः, हरितम्, हरितरिणि, हरितवर्णः, हरिता, हरित्
Definition
यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
वर्णविशेषः, शाद्वलवत् वर्णः।
हरितवर्णीयवृक्षक्षुपादिभिः परिपूर्णः।
यः न पक्वः।
यः परिपक्वः नास्ति।
तृणविशेषः यत् धार्मिककार्ये उपयुज्यते।
प्राणिनां शारिरिकक्लेशवेदनादिपूर्वकं हिंसनम् ।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
यद् अग्निना न पक्वम्।
नानावर्
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
चित्रकारः शुकस्य पक्षौ हरितेन वर्णेन वर्णयति।
वर्धत्यां जनसङ्ख्यायां हरितानां वृक्षाणां सङ्ख्या न्यूनीभवति।
अस्मिन् उद्याने सर्वाः रसपूर्णाः वृक्षाः सन्ति।
श्यामः अपक्वं फलम् अत्ति।
हिन्दूनां धार्मिककृत्ये कुशम् उपयुज्यते।
गान्धीमहो