Greenish Sanskrit Meaning
पीतनील, हरित
Definition
वर्णविशेषः, शाद्वलवत् वर्णः।
तृणविशेषः यत् धार्मिककार्ये उपयुज्यते।
प्राणिनां शारिरिकक्लेशवेदनादिपूर्वकं हिंसनम् ।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
नानावर्णयुक्तः।
हरिद्रायाः वर्णः इव वर्णः यस्य।
यः शाद्वलवर्णीयः अस्ति।
यद् शुष्कं नास्ति।
Example
चित्रकारः शुकस्य पक्षौ हरितेन वर्णेन वर्णयति।
हिन्दूनां धार्मिककृत्ये कुशम् उपयुज्यते।
गान्धीमहोदयस्य हिंसा न सम्मता।
वायुं विना जीवनस्य कल्पनापि अशक्या।
सः शबलं मृगं पालयति।
तस्य वस्त्रं पीतम् आसीत्।
यदा सुरक्षाचालकेन हरितः ध्वजः निदर्शितः तदा यानं प्रस्थितम्
Computer in SanskritExchange in SanskritLoot in SanskritImbibe in SanskritMan in SanskritDhal in SanskritField in SanskritCompendium in SanskritVengeance in SanskritCloseness in SanskritHorseman in SanskritIncompetent in SanskritNepali in SanskritBraid in SanskritTouched in SanskritBackup in SanskritHeartsick in SanskritLuckiness in SanskritUnderbred in SanskritResidence in Sanskrit