Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Greenish Sanskrit Meaning

पीतनील, हरित

Definition

वर्णविशेषः, शाद्वलवत् वर्णः।
तृणविशेषः यत् धार्मिककार्ये उपयुज्यते।
प्राणिनां शारिरिकक्लेशवेदनादिपूर्वकं हिंसनम् ।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
नानावर्णयुक्तः।
हरिद्रायाः वर्णः इव वर्णः यस्य।
यः शाद्वलवर्णीयः अस्ति।
यद् शुष्कं नास्ति।

Example

चित्रकारः शुकस्य पक्षौ हरितेन वर्णेन वर्णयति।
हिन्दूनां धार्मिककृत्ये कुशम् उपयुज्यते।
गान्धीमहोदयस्य हिंसा न सम्मता।
वायुं विना जीवनस्य कल्पनापि अशक्या।
सः शबलं मृगं पालयति।
तस्य वस्त्रं पीतम् आसीत्।
यदा सुरक्षाचालकेन हरितः ध्वजः निदर्शितः तदा यानं प्रस्थितम्