Greens Sanskrit Meaning
हरितम्
Definition
वृक्षस्य सुपस्य वा विविधान् भागान् पक्त्वा कृतः पदार्थः।
सः क्षुपः यस्य पर्णानि सागरूपेण खाद्यन्ते।
कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।
शूलप्रकारः।
कस्यचित् अन्यस्य रूपम् इव धार्यमाणम् अप्रकृतं रूपम्।
Example
प्रियंवदा भेण्डायाः शाकं करोति।
आपणके नैकानि हरितानि सन्ति।
व्याधेन शक्त्या शूकरः हतः।
इन्द्रेण गौतममुनेः वेषान्तरं कृत्वा अहिल्यायाः पावित्र्यं नष्टं कृतम्।
Artist in SanskritIntermediator in SanskritStairway in SanskritParadise in SanskritDistinguishing Characteristic in SanskritHellhole in SanskritTorso in SanskritRajanya in SanskritTinny in SanskritUndrinkable in SanskritSolanum Melongena in SanskritTime Lag in SanskritChum in SanskritDevastation in SanskritGaiety in SanskritGall in SanskritRushing in SanskritSleazy in SanskritCardamon in SanskritGanges in Sanskrit