Grief Sanskrit Meaning
मनोव्यथा
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
शारीरिकी मानसिकी वा पीडा।
कष्टात्मकः मनोभावः यः प्रियव्यक्तेः निधनाद् अनन्तरम् अनुभूयते।
Example
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
नैकान् क्लेशान् अन्वभवन् देशभक्ताः भारतदेशस्य स्वातन्त्र्यार्थे। / क्लेशः फलेन हि पुनर्नवतां विधत्ते।
Smasher in SanskritLaboratory in SanskritXi in SanskritExploited in SanskritSlothful in SanskritHunter in SanskritVacillate in SanskritJoyful in SanskritSheen in SanskritWhacking in SanskritUnintelligent in SanskritVerb in SanskritAccountant in SanskritName in SanskritOptic in SanskritHumble in SanskritLiterary in SanskritBright in SanskritImpenetrable in SanskritNatural in Sanskrit