Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Grievous Sanskrit Meaning

कष्टप्रद, घोर, दुःखदायक, दुःखप्रद, दुराधर्ष, दुरासद, दुर्धर्ष, भयङ्कर, भीषण, विकट, सूना

Definition

यस्य अङ्गं कोमलम्।
येन अपायो जायते।
दुःखेन गमनीयस्थानादि।
यः दुःखं ददाति।
यः व्यथते।
यः कष्टेन परिपूर्णः।
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
यः पीडां ददाति।
यस्य अङ्गं मृदु अस्ति।
शोचितुम् अर्हः।
यः दृढं नास्ति।
या लोहगुल्लिकाप्रक्षेपणे अधुनातनयोद्धृभिः प्रयुज्यते नाडिः

Example

मार्गे एका कोमलाङ्गी युवतिः गच्छति।
अकाले कृतं भोजनं हानिकारकम्।
पित्रोः सेवा न करिष्यसि एषा दुःखदा वार्ता।
व्यथितः एव जानाति परदुःखम्।
यदा रामः वनवासे गतः तदा तस्य वियोगस्य दारुणेन दुःखेन दशरथः कालवशः अभवत्।
वृद्धावस्था दुःख