Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Grind Sanskrit Meaning

परिश्रमं कारय

Definition

शारीरमानसिकायासप्रेरणानुकूलः व्यापारः।
तत् वस्तु यस्य चूर्णं करणीयम्।
जलेन सह चूर्णीकरोति।
वस्तुविशेषस्य आघर्षणेन चूर्णीकरणानुकूलः व्यापारः।
पुनःपुनः आहत्य विकृतिकरणानुकूलव्यापारः।
पेषस्य क्रिया।

Example

आज्ञापकाः कर्मकरान् आदिनं श्रामयन्ति परं पर्याप्तं वेतनं न ददति।
रामः चूर्णीकरणार्थे पिष्टं स्यूते स्थापयति।
पूजार्थे चन्दनम् चूर्णयति।
सः गोधूमं पिनष्टि।
सः सर्पमुखं संमर्दयति।
गोधूमानां पेषणम् अभवत्।