Grind Sanskrit Meaning
परिश्रमं कारय
Definition
शारीरमानसिकायासप्रेरणानुकूलः व्यापारः।
तत् वस्तु यस्य चूर्णं करणीयम्।
जलेन सह चूर्णीकरोति।
वस्तुविशेषस्य आघर्षणेन चूर्णीकरणानुकूलः व्यापारः।
पुनःपुनः आहत्य विकृतिकरणानुकूलव्यापारः।
पेषस्य क्रिया।
Example
आज्ञापकाः कर्मकरान् आदिनं श्रामयन्ति परं पर्याप्तं वेतनं न ददति।
रामः चूर्णीकरणार्थे पिष्टं स्यूते स्थापयति।
पूजार्थे चन्दनम् चूर्णयति।
सः गोधूमं पिनष्टि।
सः सर्पमुखं संमर्दयति।
गोधूमानां पेषणम् अभवत्।
Thoroughgoing in SanskritExpand in SanskritDrop in SanskritCardamum in SanskritCivilised in SanskritUnjustness in SanskritAsocial in SanskritGet in SanskritWormy in SanskritTwist in SanskritSaccharum Officinarum in SanskritLife in SanskritTruncate in SanskritStride in SanskritFellowship in SanskritRailroad Line in SanskritPitiless in SanskritDetachment in SanskritBeam Of Light in SanskritNw in Sanskrit