Grinder Sanskrit Meaning
चर्वणा, दंष्ट्रा, दाढा, पेषणम्, पेषणयन्त्रम्, पेषणशिला, पेषणी, महादन्तः
Definition
मुखे वर्तमानाः महान्तः चर्वणदन्ताः।
धान्यं चूर्णीकर्तुम् एकं पाषाणयन्त्रं मनुष्येण चाल्यते।
अन्नादेः चूर्णीकरणार्थे विद्युत्साहाय्येन प्रचाल्यमानं यन्त्रम्।
जानुनः वर्तुलाकारम् अस्थि।
Example
दंष्ट्रायाः भङ्गेन पीडितः अहम्।
इदानीम् अपि काश्चन ग्राम्याः महिलाः पेषणेन धान्यं पिंषन्ति।
अस्याः दलन्याः चूर्णं स्थूलम् अस्ति।
तस्य वामपादस्य जानुप्रहृतफलके कापि समस्या अस्ति।
Ganges in SanskritStrung in SanskritChase in SanskritWeight in SanskritTemerity in SanskritDelighted in SanskritRun Through in SanskritRefute in SanskritW in SanskritBright in SanskritCrow in SanskritBooze in SanskritResearch Worker in SanskritFarsightedness in SanskritChamaeleon in SanskritMisadvise in SanskritExpand in SanskritRhus Radicans in SanskritRich in SanskritCounterattack in Sanskrit