Grip Sanskrit Meaning
कीलः, वारङ्गः
Definition
बलपूर्वकग्रहणम्।
सम्पूर्णहस्तेन कृतः आघातः।
श्यानद्रव्येण वस्तुद्वयानां संयोगानुकूलः व्यापारः।
कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
कस्मिन्नपि कार्ये प्रसक्ते व्यवधानम्
कस्मिन् अपि विषये अग्रेसरस्य तुल्यत्वप्राप्त्यनुकूलः व्यापारः।
आक्रान्तविशिष्टानुकूलः व्यापारः।
कञ्चन विषयं ज्ञातुं सामर्थ्यम्।
सहसा ग्रहणस्
Example
यांस्तत्र चारान् गृह्णीयात् ।
यदा तस्य बन्धनं शिथिलं जातं तदा मत्स्यः जले उदप्लवत्।
तेन मह्यं चपेटिका दत्ता।
कर्गजः काष्ठे आसजति।
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
पितामहः बालकस्य हस्तं गृण्हाति मार्गस्य पारं गच्छति च।
वर्षद्वयं यावत् अनुत्तीर्णं भ्रातरम् अन
Seizure in SanskritRetainer in SanskritHealth Check in SanskritSpring Chicken in SanskritBackward in SanskritTactical Maneuver in SanskritNude in SanskritArm in SanskritGenerosity in SanskritAutumn in SanskritShining in SanskritDeal Out in SanskritInerrable in SanskritThrough With in SanskritFuse in SanskritCuticle in SanskritIndian Buffalo in SanskritGoodness in SanskritKilling in SanskritPuerility in Sanskrit