Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Groan Sanskrit Meaning

आक्रोशः

Definition

शारीरवेदनाजन्यः कष्टसूचकशब्दनात्मकः व्यापारः।
वेदनोपहतत्वाद् कृतम् दीर्घं निश्वसनम्।
पीडितस्य पीड्यमानस्य वा न्यूनसत्त्वस्य निर्दोषस्य पुरुषस्य मानसः क्लेशः।
वेदनोपहतत्वाद् आगतः दीर्घनादः।
धात्वादिभिः विनिर्मितं शरावसदृशं बृहत् पात्रं यस्मिन् भर्जनादि क्रियते।

Example

शयनाद् उत्थातुम् असमर्थः सः शय्यायाम् एव अभ्यश्वसत्।
परिदेवनात् अनन्तरं रामः स्व वृतान्तं न्यवेदयत्।
निर्दोष प्रजायाः आक्रोशः दुराचारिणः राज्ञः विनाशकारणम् अभवत्।
वृद्धस्य चीत्कारं श्रुत्वा मम हृदयम् विदारितम्।
कृषकः गुडनिर्