Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Grocer Sanskrit Meaning

वणिग्

Definition

यः वाणिज्य-उद्योगं करोति।
यः व्यञ्जनादयः विक्रीयति।
उपस्करशुष्कफलादिविक्रेता।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयस्य वर्णस्य व्यक्तिः यस्य प्रमुखं कर्म व्यापारः अस्ति।

Example

तेन व्यञ्जनिकात् व्यञ्जनानि क्रीतानि।
तेन वणिजः आपणकात् द्वौ प्रस्थौ तण्डुलानि क्रीतानि।
चारुदत्तः वैश्यः अस्ति।