Grocer Sanskrit Meaning
वणिग्
Definition
यः वाणिज्य-उद्योगं करोति।
यः व्यञ्जनादयः विक्रीयति।
उपस्करशुष्कफलादिविक्रेता।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयस्य वर्णस्य व्यक्तिः यस्य प्रमुखं कर्म व्यापारः अस्ति।
Example
तेन व्यञ्जनिकात् व्यञ्जनानि क्रीतानि।
तेन वणिजः आपणकात् द्वौ प्रस्थौ तण्डुलानि क्रीतानि।
चारुदत्तः वैश्यः अस्ति।
Fugitive in SanskritBeseech in SanskritRed-hot in SanskritHead Of Hair in SanskritSubmerge in SanskritWell-lighted in SanskritPaste in SanskritStirred in SanskritCheerfulness in SanskritNoesis in SanskritEncampment in SanskritIdiotic in SanskritActiveness in SanskritProfuseness in SanskritUpstart in SanskritDisregard in SanskritTalk in SanskritGender in SanskritUnintelligent in SanskritJealousy in Sanskrit