Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gross Sanskrit Meaning

अखिलः, अखिलम्, अखिला, पुर्णा, पूर्णः, पूर्णम्, सकलः, सकलम्, सकला, सम्पूर्णः, सम्पूर्णम्, सम्पूर्णा

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
यद् शेषरहितम्।
यद् रूपि नास्ति।
पूर्यते समग्रम् इति।
यद् कामपूर्णम् अस्ति।
यस्य रूपम् अपकृष्टम्।
बहुप्रयत्नैः प्रापणानुकूलव्यापारः।
यस्य पृष्ठभागः समतलः नास्ति।
द्वारपिधानार्थे उपयुक्तं शृङ्खलासदृशम् उपकरणम्।
चालनीविशेषः येन स्थूलं धान्य

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
मम कार्यं समाप्तम् ।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्द