Ground Sanskrit Meaning
क्षितितलम्, क्ष्मातलम्, पांशुः, पृथिवीतलम्, पृष्ठभूमिः, भूतलम्, भूमिः, महातलम्, मृत्तिका, मृदा
Definition
सा धरा या जलरहिता अस्ति।
धरायाः पृष्ठभागः।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
भूमेः लघुभागः।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
वप्रोपरि
Example
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
धरातलः जलस्थलयोः विभक्तः।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
कस्यापि
Nativity in SanskritReduce in SanskritDilapidated in SanskritSinner in SanskritAdmittible in SanskritCommon Pepper in SanskritSmart As A Whip in SanskritFile in SanskritAutobus in SanskritAward in SanskritNonetheless in SanskritUnselfishness in SanskritArgument in SanskritForgetfulness in SanskritDiminution in SanskritEnmity in SanskritFormation in SanskritDustup in SanskritChinese Parsley in SanskritMusca Domestica in Sanskrit