Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ground Sanskrit Meaning

क्षितितलम्, क्ष्मातलम्, पांशुः, पृथिवीतलम्, पृष्ठभूमिः, भूतलम्, भूमिः, महातलम्, मृत्तिका, मृदा

Definition

सा धरा या जलरहिता अस्ति।
धरायाः पृष्ठभागः।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
भूमेः लघुभागः।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
वप्रोपरि

Example

पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
धरातलः जलस्थलयोः विभक्तः।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
कस्यापि